Declension table of ?niṣkośa

Deva

MasculineSingularDualPlural
Nominativeniṣkośaḥ niṣkośau niṣkośāḥ
Vocativeniṣkośa niṣkośau niṣkośāḥ
Accusativeniṣkośam niṣkośau niṣkośān
Instrumentalniṣkośena niṣkośābhyām niṣkośaiḥ niṣkośebhiḥ
Dativeniṣkośāya niṣkośābhyām niṣkośebhyaḥ
Ablativeniṣkośāt niṣkośābhyām niṣkośebhyaḥ
Genitiveniṣkośasya niṣkośayoḥ niṣkośānām
Locativeniṣkośe niṣkośayoḥ niṣkośeṣu

Compound niṣkośa -

Adverb -niṣkośam -niṣkośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria