Declension table of ?niṣkoṣitavyā

Deva

FeminineSingularDualPlural
Nominativeniṣkoṣitavyā niṣkoṣitavye niṣkoṣitavyāḥ
Vocativeniṣkoṣitavye niṣkoṣitavye niṣkoṣitavyāḥ
Accusativeniṣkoṣitavyām niṣkoṣitavye niṣkoṣitavyāḥ
Instrumentalniṣkoṣitavyayā niṣkoṣitavyābhyām niṣkoṣitavyābhiḥ
Dativeniṣkoṣitavyāyai niṣkoṣitavyābhyām niṣkoṣitavyābhyaḥ
Ablativeniṣkoṣitavyāyāḥ niṣkoṣitavyābhyām niṣkoṣitavyābhyaḥ
Genitiveniṣkoṣitavyāyāḥ niṣkoṣitavyayoḥ niṣkoṣitavyānām
Locativeniṣkoṣitavyāyām niṣkoṣitavyayoḥ niṣkoṣitavyāsu

Adverb -niṣkoṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria