Declension table of ?niṣkoṣitavya

Deva

NeuterSingularDualPlural
Nominativeniṣkoṣitavyam niṣkoṣitavye niṣkoṣitavyāni
Vocativeniṣkoṣitavya niṣkoṣitavye niṣkoṣitavyāni
Accusativeniṣkoṣitavyam niṣkoṣitavye niṣkoṣitavyāni
Instrumentalniṣkoṣitavyena niṣkoṣitavyābhyām niṣkoṣitavyaiḥ
Dativeniṣkoṣitavyāya niṣkoṣitavyābhyām niṣkoṣitavyebhyaḥ
Ablativeniṣkoṣitavyāt niṣkoṣitavyābhyām niṣkoṣitavyebhyaḥ
Genitiveniṣkoṣitavyasya niṣkoṣitavyayoḥ niṣkoṣitavyānām
Locativeniṣkoṣitavye niṣkoṣitavyayoḥ niṣkoṣitavyeṣu

Compound niṣkoṣitavya -

Adverb -niṣkoṣitavyam -niṣkoṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria