Declension table of ?niṣkoṣitavya

Deva

MasculineSingularDualPlural
Nominativeniṣkoṣitavyaḥ niṣkoṣitavyau niṣkoṣitavyāḥ
Vocativeniṣkoṣitavya niṣkoṣitavyau niṣkoṣitavyāḥ
Accusativeniṣkoṣitavyam niṣkoṣitavyau niṣkoṣitavyān
Instrumentalniṣkoṣitavyena niṣkoṣitavyābhyām niṣkoṣitavyaiḥ niṣkoṣitavyebhiḥ
Dativeniṣkoṣitavyāya niṣkoṣitavyābhyām niṣkoṣitavyebhyaḥ
Ablativeniṣkoṣitavyāt niṣkoṣitavyābhyām niṣkoṣitavyebhyaḥ
Genitiveniṣkoṣitavyasya niṣkoṣitavyayoḥ niṣkoṣitavyānām
Locativeniṣkoṣitavye niṣkoṣitavyayoḥ niṣkoṣitavyeṣu

Compound niṣkoṣitavya -

Adverb -niṣkoṣitavyam -niṣkoṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria