Declension table of ?niṣkoṣaṇakā

Deva

FeminineSingularDualPlural
Nominativeniṣkoṣaṇakā niṣkoṣaṇake niṣkoṣaṇakāḥ
Vocativeniṣkoṣaṇake niṣkoṣaṇake niṣkoṣaṇakāḥ
Accusativeniṣkoṣaṇakām niṣkoṣaṇake niṣkoṣaṇakāḥ
Instrumentalniṣkoṣaṇakayā niṣkoṣaṇakābhyām niṣkoṣaṇakābhiḥ
Dativeniṣkoṣaṇakāyai niṣkoṣaṇakābhyām niṣkoṣaṇakābhyaḥ
Ablativeniṣkoṣaṇakāyāḥ niṣkoṣaṇakābhyām niṣkoṣaṇakābhyaḥ
Genitiveniṣkoṣaṇakāyāḥ niṣkoṣaṇakayoḥ niṣkoṣaṇakānām
Locativeniṣkoṣaṇakāyām niṣkoṣaṇakayoḥ niṣkoṣaṇakāsu

Adverb -niṣkoṣaṇakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria