Declension table of ?niṣkoṣaṇaka

Deva

NeuterSingularDualPlural
Nominativeniṣkoṣaṇakam niṣkoṣaṇake niṣkoṣaṇakāni
Vocativeniṣkoṣaṇaka niṣkoṣaṇake niṣkoṣaṇakāni
Accusativeniṣkoṣaṇakam niṣkoṣaṇake niṣkoṣaṇakāni
Instrumentalniṣkoṣaṇakena niṣkoṣaṇakābhyām niṣkoṣaṇakaiḥ
Dativeniṣkoṣaṇakāya niṣkoṣaṇakābhyām niṣkoṣaṇakebhyaḥ
Ablativeniṣkoṣaṇakāt niṣkoṣaṇakābhyām niṣkoṣaṇakebhyaḥ
Genitiveniṣkoṣaṇakasya niṣkoṣaṇakayoḥ niṣkoṣaṇakānām
Locativeniṣkoṣaṇake niṣkoṣaṇakayoḥ niṣkoṣaṇakeṣu

Compound niṣkoṣaṇaka -

Adverb -niṣkoṣaṇakam -niṣkoṣaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria