Declension table of ?niṣkoṣaṇa

Deva

NeuterSingularDualPlural
Nominativeniṣkoṣaṇam niṣkoṣaṇe niṣkoṣaṇāni
Vocativeniṣkoṣaṇa niṣkoṣaṇe niṣkoṣaṇāni
Accusativeniṣkoṣaṇam niṣkoṣaṇe niṣkoṣaṇāni
Instrumentalniṣkoṣaṇena niṣkoṣaṇābhyām niṣkoṣaṇaiḥ
Dativeniṣkoṣaṇāya niṣkoṣaṇābhyām niṣkoṣaṇebhyaḥ
Ablativeniṣkoṣaṇāt niṣkoṣaṇābhyām niṣkoṣaṇebhyaḥ
Genitiveniṣkoṣaṇasya niṣkoṣaṇayoḥ niṣkoṣaṇānām
Locativeniṣkoṣaṇe niṣkoṣaṇayoḥ niṣkoṣaṇeṣu

Compound niṣkoṣaṇa -

Adverb -niṣkoṣaṇam -niṣkoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria