Declension table of ?niṣkin

Deva

NeuterSingularDualPlural
Nominativeniṣki niṣkiṇī niṣkīṇi
Vocativeniṣkin niṣki niṣkiṇī niṣkīṇi
Accusativeniṣki niṣkiṇī niṣkīṇi
Instrumentalniṣkiṇā niṣkibhyām niṣkibhiḥ
Dativeniṣkiṇe niṣkibhyām niṣkibhyaḥ
Ablativeniṣkiṇaḥ niṣkibhyām niṣkibhyaḥ
Genitiveniṣkiṇaḥ niṣkiṇoḥ niṣkiṇām
Locativeniṣkiṇi niṣkiṇoḥ niṣkiṣu

Compound niṣki -

Adverb -niṣki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria