Declension table of ?niṣkin

Deva

MasculineSingularDualPlural
Nominativeniṣkī niṣkiṇau niṣkiṇaḥ
Vocativeniṣkin niṣkiṇau niṣkiṇaḥ
Accusativeniṣkiṇam niṣkiṇau niṣkiṇaḥ
Instrumentalniṣkiṇā niṣkibhyām niṣkibhiḥ
Dativeniṣkiṇe niṣkibhyām niṣkibhyaḥ
Ablativeniṣkiṇaḥ niṣkibhyām niṣkibhyaḥ
Genitiveniṣkiṇaḥ niṣkiṇoḥ niṣkiṇām
Locativeniṣkiṇi niṣkiṇoḥ niṣkiṣu

Compound niṣki -

Adverb -niṣki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria