Declension table of ?niṣkilbiṣā

Deva

FeminineSingularDualPlural
Nominativeniṣkilbiṣā niṣkilbiṣe niṣkilbiṣāḥ
Vocativeniṣkilbiṣe niṣkilbiṣe niṣkilbiṣāḥ
Accusativeniṣkilbiṣām niṣkilbiṣe niṣkilbiṣāḥ
Instrumentalniṣkilbiṣayā niṣkilbiṣābhyām niṣkilbiṣābhiḥ
Dativeniṣkilbiṣāyai niṣkilbiṣābhyām niṣkilbiṣābhyaḥ
Ablativeniṣkilbiṣāyāḥ niṣkilbiṣābhyām niṣkilbiṣābhyaḥ
Genitiveniṣkilbiṣāyāḥ niṣkilbiṣayoḥ niṣkilbiṣāṇām
Locativeniṣkilbiṣāyām niṣkilbiṣayoḥ niṣkilbiṣāsu

Adverb -niṣkilbiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria