Declension table of ?niṣkilbiṣa

Deva

NeuterSingularDualPlural
Nominativeniṣkilbiṣam niṣkilbiṣe niṣkilbiṣāṇi
Vocativeniṣkilbiṣa niṣkilbiṣe niṣkilbiṣāṇi
Accusativeniṣkilbiṣam niṣkilbiṣe niṣkilbiṣāṇi
Instrumentalniṣkilbiṣeṇa niṣkilbiṣābhyām niṣkilbiṣaiḥ
Dativeniṣkilbiṣāya niṣkilbiṣābhyām niṣkilbiṣebhyaḥ
Ablativeniṣkilbiṣāt niṣkilbiṣābhyām niṣkilbiṣebhyaḥ
Genitiveniṣkilbiṣasya niṣkilbiṣayoḥ niṣkilbiṣāṇām
Locativeniṣkilbiṣe niṣkilbiṣayoḥ niṣkilbiṣeṣu

Compound niṣkilbiṣa -

Adverb -niṣkilbiṣam -niṣkilbiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria