Declension table of ?niṣkilbiṣa

Deva

MasculineSingularDualPlural
Nominativeniṣkilbiṣaḥ niṣkilbiṣau niṣkilbiṣāḥ
Vocativeniṣkilbiṣa niṣkilbiṣau niṣkilbiṣāḥ
Accusativeniṣkilbiṣam niṣkilbiṣau niṣkilbiṣān
Instrumentalniṣkilbiṣeṇa niṣkilbiṣābhyām niṣkilbiṣaiḥ niṣkilbiṣebhiḥ
Dativeniṣkilbiṣāya niṣkilbiṣābhyām niṣkilbiṣebhyaḥ
Ablativeniṣkilbiṣāt niṣkilbiṣābhyām niṣkilbiṣebhyaḥ
Genitiveniṣkilbiṣasya niṣkilbiṣayoḥ niṣkilbiṣāṇām
Locativeniṣkilbiṣe niṣkilbiṣayoḥ niṣkilbiṣeṣu

Compound niṣkilbiṣa -

Adverb -niṣkilbiṣam -niṣkilbiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria