Declension table of niṣkiñcana

Deva

NeuterSingularDualPlural
Nominativeniṣkiñcanam niṣkiñcane niṣkiñcanāni
Vocativeniṣkiñcana niṣkiñcane niṣkiñcanāni
Accusativeniṣkiñcanam niṣkiñcane niṣkiñcanāni
Instrumentalniṣkiñcanena niṣkiñcanābhyām niṣkiñcanaiḥ
Dativeniṣkiñcanāya niṣkiñcanābhyām niṣkiñcanebhyaḥ
Ablativeniṣkiñcanāt niṣkiñcanābhyām niṣkiñcanebhyaḥ
Genitiveniṣkiñcanasya niṣkiñcanayoḥ niṣkiñcanānām
Locativeniṣkiñcane niṣkiñcanayoḥ niṣkiñcaneṣu

Compound niṣkiñcana -

Adverb -niṣkiñcanam -niṣkiñcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria