Declension table of ?niṣkevala

Deva

MasculineSingularDualPlural
Nominativeniṣkevalaḥ niṣkevalau niṣkevalāḥ
Vocativeniṣkevala niṣkevalau niṣkevalāḥ
Accusativeniṣkevalam niṣkevalau niṣkevalān
Instrumentalniṣkevalena niṣkevalābhyām niṣkevalaiḥ niṣkevalebhiḥ
Dativeniṣkevalāya niṣkevalābhyām niṣkevalebhyaḥ
Ablativeniṣkevalāt niṣkevalābhyām niṣkevalebhyaḥ
Genitiveniṣkevalasya niṣkevalayoḥ niṣkevalānām
Locativeniṣkevale niṣkevalayoḥ niṣkevaleṣu

Compound niṣkevala -

Adverb -niṣkevalam -niṣkevalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria