Declension table of ?niṣkarūṣa

Deva

MasculineSingularDualPlural
Nominativeniṣkarūṣaḥ niṣkarūṣau niṣkarūṣāḥ
Vocativeniṣkarūṣa niṣkarūṣau niṣkarūṣāḥ
Accusativeniṣkarūṣam niṣkarūṣau niṣkarūṣān
Instrumentalniṣkarūṣeṇa niṣkarūṣābhyām niṣkarūṣaiḥ niṣkarūṣebhiḥ
Dativeniṣkarūṣāya niṣkarūṣābhyām niṣkarūṣebhyaḥ
Ablativeniṣkarūṣāt niṣkarūṣābhyām niṣkarūṣebhyaḥ
Genitiveniṣkarūṣasya niṣkarūṣayoḥ niṣkarūṣāṇām
Locativeniṣkarūṣe niṣkarūṣayoḥ niṣkarūṣeṣu

Compound niṣkarūṣa -

Adverb -niṣkarūṣam -niṣkarūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria