Declension table of ?niṣkara

Deva

MasculineSingularDualPlural
Nominativeniṣkaraḥ niṣkarau niṣkarāḥ
Vocativeniṣkara niṣkarau niṣkarāḥ
Accusativeniṣkaram niṣkarau niṣkarān
Instrumentalniṣkareṇa niṣkarābhyām niṣkaraiḥ niṣkarebhiḥ
Dativeniṣkarāya niṣkarābhyām niṣkarebhyaḥ
Ablativeniṣkarāt niṣkarābhyām niṣkarebhyaḥ
Genitiveniṣkarasya niṣkarayoḥ niṣkarāṇām
Locativeniṣkare niṣkarayoḥ niṣkareṣu

Compound niṣkara -

Adverb -niṣkaram -niṣkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria