Declension table of ?niṣkarṇa

Deva

NeuterSingularDualPlural
Nominativeniṣkarṇam niṣkarṇe niṣkarṇāni
Vocativeniṣkarṇa niṣkarṇe niṣkarṇāni
Accusativeniṣkarṇam niṣkarṇe niṣkarṇāni
Instrumentalniṣkarṇena niṣkarṇābhyām niṣkarṇaiḥ
Dativeniṣkarṇāya niṣkarṇābhyām niṣkarṇebhyaḥ
Ablativeniṣkarṇāt niṣkarṇābhyām niṣkarṇebhyaḥ
Genitiveniṣkarṇasya niṣkarṇayoḥ niṣkarṇānām
Locativeniṣkarṇe niṣkarṇayoḥ niṣkarṇeṣu

Compound niṣkarṇa -

Adverb -niṣkarṇam -niṣkarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria