Declension table of ?niṣkaniṣṭhikā

Deva

FeminineSingularDualPlural
Nominativeniṣkaniṣṭhikā niṣkaniṣṭhike niṣkaniṣṭhikāḥ
Vocativeniṣkaniṣṭhike niṣkaniṣṭhike niṣkaniṣṭhikāḥ
Accusativeniṣkaniṣṭhikām niṣkaniṣṭhike niṣkaniṣṭhikāḥ
Instrumentalniṣkaniṣṭhikayā niṣkaniṣṭhikābhyām niṣkaniṣṭhikābhiḥ
Dativeniṣkaniṣṭhikāyai niṣkaniṣṭhikābhyām niṣkaniṣṭhikābhyaḥ
Ablativeniṣkaniṣṭhikāyāḥ niṣkaniṣṭhikābhyām niṣkaniṣṭhikābhyaḥ
Genitiveniṣkaniṣṭhikāyāḥ niṣkaniṣṭhikayoḥ niṣkaniṣṭhikānām
Locativeniṣkaniṣṭhikāyām niṣkaniṣṭhikayoḥ niṣkaniṣṭhikāsu

Adverb -niṣkaniṣṭhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria