Declension table of ?niṣkaniṣṭha

Deva

NeuterSingularDualPlural
Nominativeniṣkaniṣṭham niṣkaniṣṭhe niṣkaniṣṭhāni
Vocativeniṣkaniṣṭha niṣkaniṣṭhe niṣkaniṣṭhāni
Accusativeniṣkaniṣṭham niṣkaniṣṭhe niṣkaniṣṭhāni
Instrumentalniṣkaniṣṭhena niṣkaniṣṭhābhyām niṣkaniṣṭhaiḥ
Dativeniṣkaniṣṭhāya niṣkaniṣṭhābhyām niṣkaniṣṭhebhyaḥ
Ablativeniṣkaniṣṭhāt niṣkaniṣṭhābhyām niṣkaniṣṭhebhyaḥ
Genitiveniṣkaniṣṭhasya niṣkaniṣṭhayoḥ niṣkaniṣṭhānām
Locativeniṣkaniṣṭhe niṣkaniṣṭhayoḥ niṣkaniṣṭheṣu

Compound niṣkaniṣṭha -

Adverb -niṣkaniṣṭham -niṣkaniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria