Declension table of ?niṣkali

Deva

MasculineSingularDualPlural
Nominativeniṣkaliḥ niṣkalī niṣkalayaḥ
Vocativeniṣkale niṣkalī niṣkalayaḥ
Accusativeniṣkalim niṣkalī niṣkalīn
Instrumentalniṣkalinā niṣkalibhyām niṣkalibhiḥ
Dativeniṣkalaye niṣkalibhyām niṣkalibhyaḥ
Ablativeniṣkaleḥ niṣkalibhyām niṣkalibhyaḥ
Genitiveniṣkaleḥ niṣkalyoḥ niṣkalīnām
Locativeniṣkalau niṣkalyoḥ niṣkaliṣu

Compound niṣkali -

Adverb -niṣkali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria