Declension table of ?niṣkalaṅkatīrtha

Deva

NeuterSingularDualPlural
Nominativeniṣkalaṅkatīrtham niṣkalaṅkatīrthe niṣkalaṅkatīrthāni
Vocativeniṣkalaṅkatīrtha niṣkalaṅkatīrthe niṣkalaṅkatīrthāni
Accusativeniṣkalaṅkatīrtham niṣkalaṅkatīrthe niṣkalaṅkatīrthāni
Instrumentalniṣkalaṅkatīrthena niṣkalaṅkatīrthābhyām niṣkalaṅkatīrthaiḥ
Dativeniṣkalaṅkatīrthāya niṣkalaṅkatīrthābhyām niṣkalaṅkatīrthebhyaḥ
Ablativeniṣkalaṅkatīrthāt niṣkalaṅkatīrthābhyām niṣkalaṅkatīrthebhyaḥ
Genitiveniṣkalaṅkatīrthasya niṣkalaṅkatīrthayoḥ niṣkalaṅkatīrthānām
Locativeniṣkalaṅkatīrthe niṣkalaṅkatīrthayoḥ niṣkalaṅkatīrtheṣu

Compound niṣkalaṅkatīrtha -

Adverb -niṣkalaṅkatīrtham -niṣkalaṅkatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria