Declension table of ?niṣkalaṅka

Deva

MasculineSingularDualPlural
Nominativeniṣkalaṅkaḥ niṣkalaṅkau niṣkalaṅkāḥ
Vocativeniṣkalaṅka niṣkalaṅkau niṣkalaṅkāḥ
Accusativeniṣkalaṅkam niṣkalaṅkau niṣkalaṅkān
Instrumentalniṣkalaṅkena niṣkalaṅkābhyām niṣkalaṅkaiḥ niṣkalaṅkebhiḥ
Dativeniṣkalaṅkāya niṣkalaṅkābhyām niṣkalaṅkebhyaḥ
Ablativeniṣkalaṅkāt niṣkalaṅkābhyām niṣkalaṅkebhyaḥ
Genitiveniṣkalaṅkasya niṣkalaṅkayoḥ niṣkalaṅkānām
Locativeniṣkalaṅke niṣkalaṅkayoḥ niṣkalaṅkeṣu

Compound niṣkalaṅka -

Adverb -niṣkalaṅkam -niṣkalaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria