Declension table of ?niṣkalā

Deva

FeminineSingularDualPlural
Nominativeniṣkalā niṣkale niṣkalāḥ
Vocativeniṣkale niṣkale niṣkalāḥ
Accusativeniṣkalām niṣkale niṣkalāḥ
Instrumentalniṣkalayā niṣkalābhyām niṣkalābhiḥ
Dativeniṣkalāyai niṣkalābhyām niṣkalābhyaḥ
Ablativeniṣkalāyāḥ niṣkalābhyām niṣkalābhyaḥ
Genitiveniṣkalāyāḥ niṣkalayoḥ niṣkalānām
Locativeniṣkalāyām niṣkalayoḥ niṣkalāsu

Adverb -niṣkalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria