Declension table of ?niṣkala

Deva

NeuterSingularDualPlural
Nominativeniṣkalam niṣkale niṣkalāni
Vocativeniṣkala niṣkale niṣkalāni
Accusativeniṣkalam niṣkale niṣkalāni
Instrumentalniṣkalena niṣkalābhyām niṣkalaiḥ
Dativeniṣkalāya niṣkalābhyām niṣkalebhyaḥ
Ablativeniṣkalāt niṣkalābhyām niṣkalebhyaḥ
Genitiveniṣkalasya niṣkalayoḥ niṣkalānām
Locativeniṣkale niṣkalayoḥ niṣkaleṣu

Compound niṣkala -

Adverb -niṣkalam -niṣkalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria