Declension table of ?niṣkala

Deva

MasculineSingularDualPlural
Nominativeniṣkalaḥ niṣkalau niṣkalāḥ
Vocativeniṣkala niṣkalau niṣkalāḥ
Accusativeniṣkalam niṣkalau niṣkalān
Instrumentalniṣkalena niṣkalābhyām niṣkalaiḥ niṣkalebhiḥ
Dativeniṣkalāya niṣkalābhyām niṣkalebhyaḥ
Ablativeniṣkalāt niṣkalābhyām niṣkalebhyaḥ
Genitiveniṣkalasya niṣkalayoḥ niṣkalānām
Locativeniṣkale niṣkalayoḥ niṣkaleṣu

Compound niṣkala -

Adverb -niṣkalam -niṣkalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria