Declension table of ?niṣkakaṇṭhī

Deva

FeminineSingularDualPlural
Nominativeniṣkakaṇṭhī niṣkakaṇṭhyau niṣkakaṇṭhyaḥ
Vocativeniṣkakaṇṭhi niṣkakaṇṭhyau niṣkakaṇṭhyaḥ
Accusativeniṣkakaṇṭhīm niṣkakaṇṭhyau niṣkakaṇṭhīḥ
Instrumentalniṣkakaṇṭhyā niṣkakaṇṭhībhyām niṣkakaṇṭhībhiḥ
Dativeniṣkakaṇṭhyai niṣkakaṇṭhībhyām niṣkakaṇṭhībhyaḥ
Ablativeniṣkakaṇṭhyāḥ niṣkakaṇṭhībhyām niṣkakaṇṭhībhyaḥ
Genitiveniṣkakaṇṭhyāḥ niṣkakaṇṭhyoḥ niṣkakaṇṭhīnām
Locativeniṣkakaṇṭhyām niṣkakaṇṭhyoḥ niṣkakaṇṭhīṣu

Compound niṣkakaṇṭhi - niṣkakaṇṭhī -

Adverb -niṣkakaṇṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria