Declension table of ?niṣkakaṇṭha

Deva

MasculineSingularDualPlural
Nominativeniṣkakaṇṭhaḥ niṣkakaṇṭhau niṣkakaṇṭhāḥ
Vocativeniṣkakaṇṭha niṣkakaṇṭhau niṣkakaṇṭhāḥ
Accusativeniṣkakaṇṭham niṣkakaṇṭhau niṣkakaṇṭhān
Instrumentalniṣkakaṇṭhena niṣkakaṇṭhābhyām niṣkakaṇṭhaiḥ niṣkakaṇṭhebhiḥ
Dativeniṣkakaṇṭhāya niṣkakaṇṭhābhyām niṣkakaṇṭhebhyaḥ
Ablativeniṣkakaṇṭhāt niṣkakaṇṭhābhyām niṣkakaṇṭhebhyaḥ
Genitiveniṣkakaṇṭhasya niṣkakaṇṭhayoḥ niṣkakaṇṭhānām
Locativeniṣkakaṇṭhe niṣkakaṇṭhayoḥ niṣkakaṇṭheṣu

Compound niṣkakaṇṭha -

Adverb -niṣkakaṇṭham -niṣkakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria