Declension table of ?niṣkagrīva

Deva

NeuterSingularDualPlural
Nominativeniṣkagrīvam niṣkagrīve niṣkagrīvāṇi
Vocativeniṣkagrīva niṣkagrīve niṣkagrīvāṇi
Accusativeniṣkagrīvam niṣkagrīve niṣkagrīvāṇi
Instrumentalniṣkagrīveṇa niṣkagrīvābhyām niṣkagrīvaiḥ
Dativeniṣkagrīvāya niṣkagrīvābhyām niṣkagrīvebhyaḥ
Ablativeniṣkagrīvāt niṣkagrīvābhyām niṣkagrīvebhyaḥ
Genitiveniṣkagrīvasya niṣkagrīvayoḥ niṣkagrīvāṇām
Locativeniṣkagrīve niṣkagrīvayoḥ niṣkagrīveṣu

Compound niṣkagrīva -

Adverb -niṣkagrīvam -niṣkagrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria