Declension table of ?niṣkagrīva

Deva

MasculineSingularDualPlural
Nominativeniṣkagrīvaḥ niṣkagrīvau niṣkagrīvāḥ
Vocativeniṣkagrīva niṣkagrīvau niṣkagrīvāḥ
Accusativeniṣkagrīvam niṣkagrīvau niṣkagrīvān
Instrumentalniṣkagrīveṇa niṣkagrīvābhyām niṣkagrīvaiḥ niṣkagrīvebhiḥ
Dativeniṣkagrīvāya niṣkagrīvābhyām niṣkagrīvebhyaḥ
Ablativeniṣkagrīvāt niṣkagrīvābhyām niṣkagrīvebhyaḥ
Genitiveniṣkagrīvasya niṣkagrīvayoḥ niṣkagrīvāṇām
Locativeniṣkagrīve niṣkagrīvayoḥ niṣkagrīveṣu

Compound niṣkagrīva -

Adverb -niṣkagrīvam -niṣkagrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria