Declension table of ?niṣkāśitā

Deva

FeminineSingularDualPlural
Nominativeniṣkāśitā niṣkāśite niṣkāśitāḥ
Vocativeniṣkāśite niṣkāśite niṣkāśitāḥ
Accusativeniṣkāśitām niṣkāśite niṣkāśitāḥ
Instrumentalniṣkāśitayā niṣkāśitābhyām niṣkāśitābhiḥ
Dativeniṣkāśitāyai niṣkāśitābhyām niṣkāśitābhyaḥ
Ablativeniṣkāśitāyāḥ niṣkāśitābhyām niṣkāśitābhyaḥ
Genitiveniṣkāśitāyāḥ niṣkāśitayoḥ niṣkāśitānām
Locativeniṣkāśitāyām niṣkāśitayoḥ niṣkāśitāsu

Adverb -niṣkāśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria