Declension table of ?niṣkāśita

Deva

MasculineSingularDualPlural
Nominativeniṣkāśitaḥ niṣkāśitau niṣkāśitāḥ
Vocativeniṣkāśita niṣkāśitau niṣkāśitāḥ
Accusativeniṣkāśitam niṣkāśitau niṣkāśitān
Instrumentalniṣkāśitena niṣkāśitābhyām niṣkāśitaiḥ niṣkāśitebhiḥ
Dativeniṣkāśitāya niṣkāśitābhyām niṣkāśitebhyaḥ
Ablativeniṣkāśitāt niṣkāśitābhyām niṣkāśitebhyaḥ
Genitiveniṣkāśitasya niṣkāśitayoḥ niṣkāśitānām
Locativeniṣkāśite niṣkāśitayoḥ niṣkāśiteṣu

Compound niṣkāśita -

Adverb -niṣkāśitam -niṣkāśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria