Declension table of ?niṣkāśanīya

Deva

MasculineSingularDualPlural
Nominativeniṣkāśanīyaḥ niṣkāśanīyau niṣkāśanīyāḥ
Vocativeniṣkāśanīya niṣkāśanīyau niṣkāśanīyāḥ
Accusativeniṣkāśanīyam niṣkāśanīyau niṣkāśanīyān
Instrumentalniṣkāśanīyena niṣkāśanīyābhyām niṣkāśanīyaiḥ
Dativeniṣkāśanīyāya niṣkāśanīyābhyām niṣkāśanīyebhyaḥ
Ablativeniṣkāśanīyāt niṣkāśanīyābhyām niṣkāśanīyebhyaḥ
Genitiveniṣkāśanīyasya niṣkāśanīyayoḥ niṣkāśanīyānām
Locativeniṣkāśanīye niṣkāśanīyayoḥ niṣkāśanīyeṣu

Compound niṣkāśanīya -

Adverb -niṣkāśanīyam -niṣkāśanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria