Declension table of ?niṣkāśa

Deva

MasculineSingularDualPlural
Nominativeniṣkāśaḥ niṣkāśau niṣkāśāḥ
Vocativeniṣkāśa niṣkāśau niṣkāśāḥ
Accusativeniṣkāśam niṣkāśau niṣkāśān
Instrumentalniṣkāśena niṣkāśābhyām niṣkāśaiḥ niṣkāśebhiḥ
Dativeniṣkāśāya niṣkāśābhyām niṣkāśebhyaḥ
Ablativeniṣkāśāt niṣkāśābhyām niṣkāśebhyaḥ
Genitiveniṣkāśasya niṣkāśayoḥ niṣkāśānām
Locativeniṣkāśe niṣkāśayoḥ niṣkāśeṣu

Compound niṣkāśa -

Adverb -niṣkāśam -niṣkāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria