Declension table of ?niṣkāsin

Deva

NeuterSingularDualPlural
Nominativeniṣkāsi niṣkāsinī niṣkāsīni
Vocativeniṣkāsin niṣkāsi niṣkāsinī niṣkāsīni
Accusativeniṣkāsi niṣkāsinī niṣkāsīni
Instrumentalniṣkāsinā niṣkāsibhyām niṣkāsibhiḥ
Dativeniṣkāsine niṣkāsibhyām niṣkāsibhyaḥ
Ablativeniṣkāsinaḥ niṣkāsibhyām niṣkāsibhyaḥ
Genitiveniṣkāsinaḥ niṣkāsinoḥ niṣkāsinām
Locativeniṣkāsini niṣkāsinoḥ niṣkāsiṣu

Compound niṣkāsi -

Adverb -niṣkāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria