Declension table of ?niṣkāsanīya

Deva

NeuterSingularDualPlural
Nominativeniṣkāsanīyam niṣkāsanīye niṣkāsanīyāni
Vocativeniṣkāsanīya niṣkāsanīye niṣkāsanīyāni
Accusativeniṣkāsanīyam niṣkāsanīye niṣkāsanīyāni
Instrumentalniṣkāsanīyena niṣkāsanīyābhyām niṣkāsanīyaiḥ
Dativeniṣkāsanīyāya niṣkāsanīyābhyām niṣkāsanīyebhyaḥ
Ablativeniṣkāsanīyāt niṣkāsanīyābhyām niṣkāsanīyebhyaḥ
Genitiveniṣkāsanīyasya niṣkāsanīyayoḥ niṣkāsanīyānām
Locativeniṣkāsanīye niṣkāsanīyayoḥ niṣkāsanīyeṣu

Compound niṣkāsanīya -

Adverb -niṣkāsanīyam -niṣkāsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria