Declension table of ?niṣkāsanīya

Deva

MasculineSingularDualPlural
Nominativeniṣkāsanīyaḥ niṣkāsanīyau niṣkāsanīyāḥ
Vocativeniṣkāsanīya niṣkāsanīyau niṣkāsanīyāḥ
Accusativeniṣkāsanīyam niṣkāsanīyau niṣkāsanīyān
Instrumentalniṣkāsanīyena niṣkāsanīyābhyām niṣkāsanīyaiḥ niṣkāsanīyebhiḥ
Dativeniṣkāsanīyāya niṣkāsanīyābhyām niṣkāsanīyebhyaḥ
Ablativeniṣkāsanīyāt niṣkāsanīyābhyām niṣkāsanīyebhyaḥ
Genitiveniṣkāsanīyasya niṣkāsanīyayoḥ niṣkāsanīyānām
Locativeniṣkāsanīye niṣkāsanīyayoḥ niṣkāsanīyeṣu

Compound niṣkāsanīya -

Adverb -niṣkāsanīyam -niṣkāsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria