Declension table of ?niṣkāsana

Deva

NeuterSingularDualPlural
Nominativeniṣkāsanam niṣkāsane niṣkāsanāni
Vocativeniṣkāsana niṣkāsane niṣkāsanāni
Accusativeniṣkāsanam niṣkāsane niṣkāsanāni
Instrumentalniṣkāsanena niṣkāsanābhyām niṣkāsanaiḥ
Dativeniṣkāsanāya niṣkāsanābhyām niṣkāsanebhyaḥ
Ablativeniṣkāsanāt niṣkāsanābhyām niṣkāsanebhyaḥ
Genitiveniṣkāsanasya niṣkāsanayoḥ niṣkāsanānām
Locativeniṣkāsane niṣkāsanayoḥ niṣkāsaneṣu

Compound niṣkāsana -

Adverb -niṣkāsanam -niṣkāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria