Declension table of niṣkāraṇa

Deva

MasculineSingularDualPlural
Nominativeniṣkāraṇaḥ niṣkāraṇau niṣkāraṇāḥ
Vocativeniṣkāraṇa niṣkāraṇau niṣkāraṇāḥ
Accusativeniṣkāraṇam niṣkāraṇau niṣkāraṇān
Instrumentalniṣkāraṇena niṣkāraṇābhyām niṣkāraṇaiḥ niṣkāraṇebhiḥ
Dativeniṣkāraṇāya niṣkāraṇābhyām niṣkāraṇebhyaḥ
Ablativeniṣkāraṇāt niṣkāraṇābhyām niṣkāraṇebhyaḥ
Genitiveniṣkāraṇasya niṣkāraṇayoḥ niṣkāraṇānām
Locativeniṣkāraṇe niṣkāraṇayoḥ niṣkāraṇeṣu

Compound niṣkāraṇa -

Adverb -niṣkāraṇam -niṣkāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria