Declension table of ?niṣkāntā

Deva

FeminineSingularDualPlural
Nominativeniṣkāntā niṣkānte niṣkāntāḥ
Vocativeniṣkānte niṣkānte niṣkāntāḥ
Accusativeniṣkāntām niṣkānte niṣkāntāḥ
Instrumentalniṣkāntayā niṣkāntābhyām niṣkāntābhiḥ
Dativeniṣkāntāyai niṣkāntābhyām niṣkāntābhyaḥ
Ablativeniṣkāntāyāḥ niṣkāntābhyām niṣkāntābhyaḥ
Genitiveniṣkāntāyāḥ niṣkāntayoḥ niṣkāntānām
Locativeniṣkāntāyām niṣkāntayoḥ niṣkāntāsu

Adverb -niṣkāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria