Declension table of ?niṣkāmuka

Deva

NeuterSingularDualPlural
Nominativeniṣkāmukam niṣkāmuke niṣkāmukāṇi
Vocativeniṣkāmuka niṣkāmuke niṣkāmukāṇi
Accusativeniṣkāmukam niṣkāmuke niṣkāmukāṇi
Instrumentalniṣkāmukeṇa niṣkāmukābhyām niṣkāmukaiḥ
Dativeniṣkāmukāya niṣkāmukābhyām niṣkāmukebhyaḥ
Ablativeniṣkāmukāt niṣkāmukābhyām niṣkāmukebhyaḥ
Genitiveniṣkāmukasya niṣkāmukayoḥ niṣkāmukāṇām
Locativeniṣkāmuke niṣkāmukayoḥ niṣkāmukeṣu

Compound niṣkāmuka -

Adverb -niṣkāmukam -niṣkāmukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria