Declension table of ?niṣkāmuka

Deva

MasculineSingularDualPlural
Nominativeniṣkāmukaḥ niṣkāmukau niṣkāmukāḥ
Vocativeniṣkāmuka niṣkāmukau niṣkāmukāḥ
Accusativeniṣkāmukam niṣkāmukau niṣkāmukān
Instrumentalniṣkāmukeṇa niṣkāmukābhyām niṣkāmukaiḥ niṣkāmukebhiḥ
Dativeniṣkāmukāya niṣkāmukābhyām niṣkāmukebhyaḥ
Ablativeniṣkāmukāt niṣkāmukābhyām niṣkāmukebhyaḥ
Genitiveniṣkāmukasya niṣkāmukayoḥ niṣkāmukāṇām
Locativeniṣkāmuke niṣkāmukayoḥ niṣkāmukeṣu

Compound niṣkāmuka -

Adverb -niṣkāmukam -niṣkāmukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria