Declension table of ?niṣkāmaṣa

Deva

NeuterSingularDualPlural
Nominativeniṣkāmaṣam niṣkāmaṣe niṣkāmaṣāṇi
Vocativeniṣkāmaṣa niṣkāmaṣe niṣkāmaṣāṇi
Accusativeniṣkāmaṣam niṣkāmaṣe niṣkāmaṣāṇi
Instrumentalniṣkāmaṣeṇa niṣkāmaṣābhyām niṣkāmaṣaiḥ
Dativeniṣkāmaṣāya niṣkāmaṣābhyām niṣkāmaṣebhyaḥ
Ablativeniṣkāmaṣāt niṣkāmaṣābhyām niṣkāmaṣebhyaḥ
Genitiveniṣkāmaṣasya niṣkāmaṣayoḥ niṣkāmaṣāṇām
Locativeniṣkāmaṣe niṣkāmaṣayoḥ niṣkāmaṣeṣu

Compound niṣkāmaṣa -

Adverb -niṣkāmaṣam -niṣkāmaṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria