Declension table of niṣkāma

Deva

NeuterSingularDualPlural
Nominativeniṣkāmam niṣkāme niṣkāmāṇi
Vocativeniṣkāma niṣkāme niṣkāmāṇi
Accusativeniṣkāmam niṣkāme niṣkāmāṇi
Instrumentalniṣkāmeṇa niṣkāmābhyām niṣkāmaiḥ
Dativeniṣkāmāya niṣkāmābhyām niṣkāmebhyaḥ
Ablativeniṣkāmāt niṣkāmābhyām niṣkāmebhyaḥ
Genitiveniṣkāmasya niṣkāmayoḥ niṣkāmāṇām
Locativeniṣkāme niṣkāmayoḥ niṣkāmeṣu

Compound niṣkāma -

Adverb -niṣkāmam -niṣkāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria