Declension table of ?niṣkālika

Deva

MasculineSingularDualPlural
Nominativeniṣkālikaḥ niṣkālikau niṣkālikāḥ
Vocativeniṣkālika niṣkālikau niṣkālikāḥ
Accusativeniṣkālikam niṣkālikau niṣkālikān
Instrumentalniṣkālikena niṣkālikābhyām niṣkālikaiḥ niṣkālikebhiḥ
Dativeniṣkālikāya niṣkālikābhyām niṣkālikebhyaḥ
Ablativeniṣkālikāt niṣkālikābhyām niṣkālikebhyaḥ
Genitiveniṣkālikasya niṣkālikayoḥ niṣkālikānām
Locativeniṣkālike niṣkālikayoḥ niṣkālikeṣu

Compound niṣkālika -

Adverb -niṣkālikam -niṣkālikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria