Declension table of niṣkālanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | niṣkālanam | niṣkālane | niṣkālanāni |
Vocative | niṣkālana | niṣkālane | niṣkālanāni |
Accusative | niṣkālanam | niṣkālane | niṣkālanāni |
Instrumental | niṣkālanena | niṣkālanābhyām | niṣkālanaiḥ |
Dative | niṣkālanāya | niṣkālanābhyām | niṣkālanebhyaḥ |
Ablative | niṣkālanāt | niṣkālanābhyām | niṣkālanebhyaḥ |
Genitive | niṣkālanasya | niṣkālanayoḥ | niṣkālanānām |
Locative | niṣkālane | niṣkālanayoḥ | niṣkālaneṣu |