Declension table of ?niṣkālana

Deva

NeuterSingularDualPlural
Nominativeniṣkālanam niṣkālane niṣkālanāni
Vocativeniṣkālana niṣkālane niṣkālanāni
Accusativeniṣkālanam niṣkālane niṣkālanāni
Instrumentalniṣkālanena niṣkālanābhyām niṣkālanaiḥ
Dativeniṣkālanāya niṣkālanābhyām niṣkālanebhyaḥ
Ablativeniṣkālanāt niṣkālanābhyām niṣkālanebhyaḥ
Genitiveniṣkālanasya niṣkālanayoḥ niṣkālanānām
Locativeniṣkālane niṣkālanayoḥ niṣkālaneṣu

Compound niṣkālana -

Adverb -niṣkālanam -niṣkālanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria