Declension table of ?niṣkāṅkṣā

Deva

FeminineSingularDualPlural
Nominativeniṣkāṅkṣā niṣkāṅkṣe niṣkāṅkṣāḥ
Vocativeniṣkāṅkṣe niṣkāṅkṣe niṣkāṅkṣāḥ
Accusativeniṣkāṅkṣām niṣkāṅkṣe niṣkāṅkṣāḥ
Instrumentalniṣkāṅkṣayā niṣkāṅkṣābhyām niṣkāṅkṣābhiḥ
Dativeniṣkāṅkṣāyai niṣkāṅkṣābhyām niṣkāṅkṣābhyaḥ
Ablativeniṣkāṅkṣāyāḥ niṣkāṅkṣābhyām niṣkāṅkṣābhyaḥ
Genitiveniṣkāṅkṣāyāḥ niṣkāṅkṣayoḥ niṣkāṅkṣāṇām
Locativeniṣkāṅkṣāyām niṣkāṅkṣayoḥ niṣkāṅkṣāsu

Adverb -niṣkāṅkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria