Declension table of ?niṣkāṅkṣa

Deva

NeuterSingularDualPlural
Nominativeniṣkāṅkṣam niṣkāṅkṣe niṣkāṅkṣāṇi
Vocativeniṣkāṅkṣa niṣkāṅkṣe niṣkāṅkṣāṇi
Accusativeniṣkāṅkṣam niṣkāṅkṣe niṣkāṅkṣāṇi
Instrumentalniṣkāṅkṣeṇa niṣkāṅkṣābhyām niṣkāṅkṣaiḥ
Dativeniṣkāṅkṣāya niṣkāṅkṣābhyām niṣkāṅkṣebhyaḥ
Ablativeniṣkāṅkṣāt niṣkāṅkṣābhyām niṣkāṅkṣebhyaḥ
Genitiveniṣkāṅkṣasya niṣkāṅkṣayoḥ niṣkāṅkṣāṇām
Locativeniṣkāṅkṣe niṣkāṅkṣayoḥ niṣkāṅkṣeṣu

Compound niṣkāṅkṣa -

Adverb -niṣkāṅkṣam -niṣkāṅkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria