Declension table of ?niṣkāṅkṣa

Deva

MasculineSingularDualPlural
Nominativeniṣkāṅkṣaḥ niṣkāṅkṣau niṣkāṅkṣāḥ
Vocativeniṣkāṅkṣa niṣkāṅkṣau niṣkāṅkṣāḥ
Accusativeniṣkāṅkṣam niṣkāṅkṣau niṣkāṅkṣān
Instrumentalniṣkāṅkṣeṇa niṣkāṅkṣābhyām niṣkāṅkṣaiḥ niṣkāṅkṣebhiḥ
Dativeniṣkāṅkṣāya niṣkāṅkṣābhyām niṣkāṅkṣebhyaḥ
Ablativeniṣkāṅkṣāt niṣkāṅkṣābhyām niṣkāṅkṣebhyaḥ
Genitiveniṣkāṅkṣasya niṣkāṅkṣayoḥ niṣkāṅkṣāṇām
Locativeniṣkāṅkṣe niṣkāṅkṣayoḥ niṣkāṅkṣeṣu

Compound niṣkāṅkṣa -

Adverb -niṣkāṅkṣam -niṣkāṅkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria