Declension table of ?niṣkāṣa

Deva

MasculineSingularDualPlural
Nominativeniṣkāṣaḥ niṣkāṣau niṣkāṣāḥ
Vocativeniṣkāṣa niṣkāṣau niṣkāṣāḥ
Accusativeniṣkāṣam niṣkāṣau niṣkāṣān
Instrumentalniṣkāṣeṇa niṣkāṣābhyām niṣkāṣaiḥ niṣkāṣebhiḥ
Dativeniṣkāṣāya niṣkāṣābhyām niṣkāṣebhyaḥ
Ablativeniṣkāṣāt niṣkāṣābhyām niṣkāṣebhyaḥ
Genitiveniṣkāṣasya niṣkāṣayoḥ niṣkāṣāṇām
Locativeniṣkāṣe niṣkāṣayoḥ niṣkāṣeṣu

Compound niṣkāṣa -

Adverb -niṣkāṣam -niṣkāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria