Declension table of ?niṣkaṣāya

Deva

NeuterSingularDualPlural
Nominativeniṣkaṣāyam niṣkaṣāye niṣkaṣāyāṇi
Vocativeniṣkaṣāya niṣkaṣāye niṣkaṣāyāṇi
Accusativeniṣkaṣāyam niṣkaṣāye niṣkaṣāyāṇi
Instrumentalniṣkaṣāyeṇa niṣkaṣāyābhyām niṣkaṣāyaiḥ
Dativeniṣkaṣāyāya niṣkaṣāyābhyām niṣkaṣāyebhyaḥ
Ablativeniṣkaṣāyāt niṣkaṣāyābhyām niṣkaṣāyebhyaḥ
Genitiveniṣkaṣāyasya niṣkaṣāyayoḥ niṣkaṣāyāṇām
Locativeniṣkaṣāye niṣkaṣāyayoḥ niṣkaṣāyeṣu

Compound niṣkaṣāya -

Adverb -niṣkaṣāyam -niṣkaṣāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria